संस्कृतसाहित्ये लेखिकाः

(1) समाजस्य यानं केन चलति?
Correct Answer : C
(2) वागाम्भृणी कुत्र ऋषिका निर्दिघ्यते?
Correct Answer : A
(3) लौकिक-संस्कृतसाहित्ये कियतीनां कवयित्रीणां वर्णनं लभ्यते? ।
Correct Answer : A
(4) याज्ञवल्क्यः स्वपत्नी किं शिक्षयति?
Correct Answer : D
(5) ऋग्वेदे कति ऋषिकाः दर्शनवत्यो निर्दिश्यन्ते?
Correct Answer : C
(6) कस्मिन् युगे मन्त्राणां दर्शकाः न केवला ऋषयः अपितु ऋषिकाःअपि सन्ति?
Correct Answer : D
(7) विपुलं किम् अस्ति? ।
Correct Answer : C
(8) गड़ादेवी किं महाकाव्यं अरचयत?
Correct Answer : A
(9) याज्ञवल्क्यस्य पत्नी का आसीत्?
Correct Answer : B
(10) याज्ञवल्क्यस्य पत्नी का आसीत्?
Correct Answer : B
(11) तिरुमलाम्बा कस्य चम्पूकाव्यस्य रचनां कृतवती?
Correct Answer : C
(12) अच्युतरायस्य राज्ञी का आसीत्?
Correct Answer : D
(13) वृहदारण्यकोपनिषदि याज्ञवल्कस्य पत्नी ……. आसीत्। रिक्त स्थानानि पूरयत।
Correct Answer : A
(14) कम्पपारायस्य राज्ञी का आसीत्?
Correct Answer : B
(15) शंकरपाण्डुरंगः कः आसीत्?
Correct Answer : A
(16) ‘संस्कतसाहित्ये लेखिकाः पाठः कस्य महत्त्वं प्रतिपादयति?
Correct Answer : C
(17) आधुनिक संस्कृत लेखिकासु का प्रसिद्धा?
Correct Answer : A
(18) शंकरचरितस्य रचनाकारः का?
Correct Answer : D
(19) अथर्ववेदे कति ऋषिकाः आसन् ?
Correct Answer : A
(20) गान्धिदर्शनप्रभाविता का आसीत्?
Correct Answer : A
(21) जनकस्य सभायां शास्त्रार्थकुशला ………….. वाचक्नवी तिष्ठति सम। रिक्त स्थानानि पूरयता
Correct Answer : B
(22) लौकिक संस्कृतसाहित्ये प्रायेण ……कवयित्रीणां सार्धशतं पद्यानि लभ्यन्ते। रिक्त स्थानानि पूरयत।
Correct Answer : D
(23) सा च ….. वर्णा सीदति। रिक्त स्थानानि पूरयत।
Correct Answer : C
(24) गङ्गादेवी का आसीत्? ।
Correct Answer : C
(25) विजयभट्टारिका कस्य राज्ञी आसीत्?
Correct Answer : D
(26) कस्य सभायां शास्त्रार्थकुशला गार्गी वाचक्नवी तिष्ठति सम?
Correct Answer : C
(27) विजयाङ्कायाः वर्णः कः आसीत्?
Correct Answer : D
(28) ‘शङ्करचरितम्’ इति जीवनचरितस्य रचयित्री का?
Correct Answer : A
(29) मीरालहरी ग्रनथस्य कवयित्री का?
Correct Answer : A